वांछित मन्त्र चुनें

आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से। इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥

अंग्रेज़ी लिप्यंतरण

ā smā rathaṁ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase | indra yathā sutasomeṣu cākano narvāṇaṁ ślokam ā rohase divi ||

मन्त्र उच्चारण
पद पाठ

आ। स्म॒। रथ॑म्। वृ॒ष॒ऽपाने॑षु। ति॒ष्ठ॒सि॒। शा॒र्या॒तस्य॑। प्रऽभृ॑ताः। येषु॑। मन्द॑से। इन्द्र॑। यथा॑। सु॒तऽसो॑मेषु। चा॒कनः॑। अ॒न॒र्वाण॑म्। श्लोक॑म्। आ। रो॒ह॒से॒। दि॒वि ॥

ऋग्वेद » मण्डल:1» सूक्त:51» मन्त्र:12 | अष्टक:1» अध्याय:4» वर्ग:11» मन्त्र:2 | मण्डल:1» अनुवाक:10» मन्त्र:12


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हे (इन्द्र) उत्तम ऐश्वर्यवाले सभाध्यक्ष ! जिससे तू (यथा) जैसे विद्वान् लोग पदार्थविद्या को सिद्ध करके सुखों को प्राप्त होते और जो (शार्यातस्य) वीर पुरुष के (येषु) जिन (सुतसोमेषु) उत्तम रसों से युक्त (वृषपाणेषु) पुष्टि करनेवाले सोमलतादि पदार्थों अर्थात् वैद्यक शास्त्र की रीति से अति श्रेष्ठ बनाये हुए उत्तम व्यवहारों में (प्रभृताः) धारण किये हों, वैसे उनको प्राप्त होके (मन्दसे) आनन्दित होने और (अनर्वाणम्) अग्नि आदि अश्वसहित, पशु आदि अश्वरहित (श्लोकम्) सब अवयवों से सहित रथ के मध्य (स्म) ही (आतिष्ठसि) स्थित और उस की (चाकनः) इच्छा करते हैं और (दिवि) प्रकाशरूप सूर्य्यलोक में (आरोहसे) आरोहण करते हो (स्म) इसलिये आप योग्य हो ॥ १२ ॥
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। विमानादि यान वा विद्वानों के सङ्ग के विना किसी मनुष्य को सुख नहीं हो सकता। इससे विद्वानों के सभा वा पदार्थों के ज्ञान के उपयोग से सब मनुष्यों को आनन्द में रहना चाहिये ॥ १२ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनः स कीदृश इत्युपदिश्यते ॥

अन्वय:

हे इन्द्र विद्वन् सभाध्यक्ष ! यस्मात्त्वं यथा विद्वांसः पदार्थविद्यां सम्यगेत्य सुखानि प्राप्नुवन्ति ये शार्य्यातस्य येषु सुतसोमेषु वृषपाणेषु व्यवहारेषु प्रभृतास्तथैतान् प्राप्य मन्दसेऽनर्वाणं रथं श्लोकमातिष्ठसि चाकन दिव्यारोहसे तस्मात्त्वं योग्योऽसि ॥ १२ ॥

पदार्थान्वयभाषाः - (आ) अभितः (स्म) एव (रथम्) विमानादिकम् (वृषपाणेषु) ये वृषन्ति पोषयन्ति ते वृषाः सोमादयः पदार्थास्तेषां पानेषु (तिष्ठसि) (शार्य्यातस्य) यो वीरसमूहं शरितुं हिंसितुं योग्यान् समन्तान्निरन्तरमतति व्याप्नोति तस्य मध्ये। अत्र शृधातोर्ण्यत् अतधातोरच् प्रत्ययः। (प्रभृताः) प्रकृष्टतया धृताः (येषु) उत्तमगुणेषु पदार्थेषु। (मन्दसे) हर्षसि (इन्द्र) उत्कृष्टैश्वर्य्ययुक्त (यथा) येन प्रकारेण (सुतसोमेषु) सुता निष्पादिताः सोमा उत्तमा रसा येभ्यस्तेषु (चाकनः) कामयसे (अनर्वाणम्) अग्न्याद्यश्वसहितं पश्वाद्यश्वरहितम्। अर्वेत्यश्वनामसु पठितम्। (निघं०१.१४) (श्लोकम्) सर्वावयवैः संहितां वाचम् (आ) समन्तात् (रोहसे) (दिवि) द्योतनात्मके सूर्यप्रकाशयुक्तेऽन्तरिक्ष इव न्यायप्रकाशे ॥ १२ ॥
भावार्थभाषाः - अत्रोपमालङ्कारः। नहि विमानादियानैर्विद्वत्सङ्गेन च विना कस्यचित्सुखं सम्भवति तस्माद्विद्वत्सभां पदार्थज्ञानोपयोगौ च कृत्वा सर्वैरानन्दितव्यम् ॥ १२ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. विमान इत्यादी यान व विद्वानांच्या संगतीशिवाय कोणत्याही माणसाला सुख मिळू शकत नाही. त्यामुळे विद्वानांची सभा व ज्ञानाचा उपयोग करून सर्व माणसांनी आनंदात राहावे. ॥ १२ ॥